- आशितंभव _āśitambhava
- आशितंभव a. [आशितो$शनेन तृप्तो भवत्यनेन P.III.2.45] Satiating, satisfying (as food).-वम् 1 Food which produces satisfaction when eaten or enjoyed; आशितंभवं यद् द्रव्यं सा भूतिः सा दक्षिणा । ŚB. on MS.1.3.45, victuals.-2 Satisfaction, satiety (m. also); फलैर्येष्वाशितंभवम् Bk. 4.11; also आशितंभवमुत्कृष्टं वल्गितं शयितं स्थितम् Bk.6.16.
Sanskrit-English dictionary. 2013.